Original

अतिद्यूतं कृतमिदं धार्तराष्ट्रा येऽस्यां स्त्रियं विवदध्वं सभायाम् ।योगक्षेमो दृश्यते वो महाभयः पापान्मन्त्रान्कुरवो मन्त्रयन्ति ॥ १७ ॥

Segmented

अति द्यूतम् कृतम् इदम् धार्तराष्ट्रा ये ऽस्याम् स्त्रियम् विवदध्वम् सभायाम् योगक्षेमो दृश्यते वो महा-भयः पापान् मन्त्रान् कुरवो मन्त्रयन्ति

Analysis

Word Lemma Parse
अति अति pos=i
द्यूतम् द्यूत pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
धार्तराष्ट्रा धार्तराष्ट्र pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
ऽस्याम् इदम् pos=n,g=f,c=7,n=s
स्त्रियम् स्त्री pos=n,g=f,c=2,n=s
विवदध्वम् विवद् pos=v,p=2,n=p,l=lot
सभायाम् सभा pos=n,g=f,c=7,n=s
योगक्षेमो योगक्षेम pos=n,g=m,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
वो त्वद् pos=n,g=,c=6,n=p
महा महत् pos=a,comp=y
भयः भय pos=n,g=m,c=1,n=s
पापान् पाप pos=a,g=m,c=2,n=p
मन्त्रान् मन्त्र pos=n,g=m,c=2,n=p
कुरवो कुरु pos=n,g=m,c=1,n=p
मन्त्रयन्ति मन्त्रय् pos=v,p=3,n=p,l=lat