Original

विदुर उवाच ।परं भयं पश्यत भीमसेनाद्बुध्यध्वं राज्ञो वरुणस्येव पाशात् ।दैवेरितो नूनमयं पुरस्तात्परोऽनयो भरतेषूदपादि ॥ १६ ॥

Segmented

विदुर उवाच परम् भयम् पश्यत भीमसेनाद् बुध्यध्वम् राज्ञो वरुणस्य इव पाशात् दैव-ईरितः नूनम् अयम् पुरस्तात् परो ऽनयो भरतेषु उदपादि

Analysis

Word Lemma Parse
विदुर विदुर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
परम् पर pos=n,g=n,c=2,n=s
भयम् भय pos=n,g=n,c=2,n=s
पश्यत पश् pos=v,p=2,n=p,l=lot
भीमसेनाद् भीमसेन pos=n,g=m,c=5,n=s
बुध्यध्वम् बुध् pos=v,p=2,n=p,l=lot
राज्ञो राजन् pos=n,g=m,c=6,n=s
वरुणस्य वरुण pos=n,g=m,c=6,n=s
इव इव pos=i
पाशात् पाश pos=n,g=m,c=5,n=s
दैव दैव pos=n,comp=y
ईरितः ईरय् pos=va,g=m,c=1,n=s,f=part
नूनम् नूनम् pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
पुरस्तात् पुरस्तात् pos=i
परो पर pos=n,g=m,c=1,n=s
ऽनयो अनय pos=n,g=m,c=1,n=s
भरतेषु भरत pos=n,g=m,c=7,n=p
उदपादि उत्पद् pos=v,p=3,n=s,l=lun