Original

पितृभिः सह सालोक्यं मा स्म गच्छेद्वृकोदरः ।यद्येतमूरुं गदया न भिन्द्यां ते महाहवे ॥ १४ ॥

Segmented

पितृभिः सह सालोक्यम् मा स्म गच्छेद् वृकोदरः यदि एतम् ऊरुम् गदया न भिन्द्याम् ते महा-आहवे

Analysis

Word Lemma Parse
पितृभिः पितृ pos=n,g=m,c=3,n=p
सह सह pos=i
सालोक्यम् सालोक्य pos=n,g=n,c=2,n=s
मा मा pos=i
स्म स्म pos=i
गच्छेद् गम् pos=v,p=3,n=s,l=vidhilin
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
यदि यदि pos=i
एतम् एतद् pos=n,g=m,c=2,n=s
ऊरुम् ऊरु pos=n,g=m,c=2,n=s
गदया गदा pos=n,g=f,c=3,n=s
pos=i
भिन्द्याम् भिद् pos=v,p=1,n=s,l=vidhilin
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s