Original

वृकोदरस्तदालोक्य नेत्रे उत्फाल्य लोहिते ।प्रोवाच राजमध्ये तं सभां विश्रावयन्निव ॥ १३ ॥

Segmented

वृकोदरः तत् आलोक्य नेत्रे उत्फाल्य लोहिते प्रोवाच राज-मध्ये तम् सभाम् विश्रावयन्न् इव

Analysis

Word Lemma Parse
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
आलोक्य आलोकय् pos=vi
नेत्रे नेत्र pos=n,g=n,c=2,n=d
उत्फाल्य उत्फालय् pos=vi
लोहिते लोहित pos=a,g=n,c=2,n=d
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
राज राजन् pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
तम् तद् pos=n,g=m,c=2,n=s
सभाम् सभा pos=n,g=f,c=2,n=s
विश्रावयन्न् विश्रावय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i