Original

कर्ण उवाच ।त्रयः किलेमे अधना भवन्ति दासः शिष्यश्चास्वतन्त्रा च नारी ।दासस्य पत्नी त्वं धनमस्य भद्रे हीनेश्वरा दासधनं च दासी ॥ १ ॥

Segmented

कर्ण उवाच त्रयः किल इमे अधना भवन्ति दासः शिष्यः च अस्वतन्त्रा च नारी दासस्य पत्नी त्वम् धनम् अस्य भद्रे हीन-ईश्वरा दास-धनम् च दासी

Analysis

Word Lemma Parse
कर्ण कर्ण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
त्रयः त्रि pos=n,g=m,c=1,n=p
किल किल pos=i
इमे इदम् pos=n,g=m,c=1,n=p
अधना अधन pos=a,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
दासः दास pos=n,g=m,c=1,n=s
शिष्यः शिष्य pos=n,g=m,c=1,n=s
pos=i
अस्वतन्त्रा अस्वतन्त्र pos=a,g=f,c=1,n=s
pos=i
नारी नारी pos=n,g=f,c=1,n=s
दासस्य दास pos=n,g=m,c=6,n=s
पत्नी पत्नी pos=n,g=f,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
धनम् धन pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
भद्रे भद्र pos=a,g=f,c=8,n=s
हीन हा pos=va,comp=y,f=part
ईश्वरा ईश्वर pos=n,g=f,c=1,n=s
दास दास pos=n,comp=y
धनम् धन pos=n,g=n,c=1,n=s
pos=i
दासी दासी pos=n,g=f,c=1,n=s