Original

धर्म्याः स्त्रियः सभां पूर्वं न नयन्तीति नः श्रुतम् ।स नष्टः कौरवेयेषु पूर्वो धर्मः सनातनः ॥ ९ ॥

Segmented

धर्म्याः स्त्रियः सभाम् पूर्वम् न नयन्ति इति नः श्रुतम् स नष्टः कौरवेयेषु पूर्वो धर्मः सनातनः

Analysis

Word Lemma Parse
धर्म्याः धर्म्य pos=a,g=m,c=1,n=p
स्त्रियः स्त्री pos=n,g=f,c=2,n=p
सभाम् सभा pos=n,g=f,c=2,n=s
पूर्वम् पूर्वम् pos=i
pos=i
नयन्ति नी pos=v,p=3,n=p,l=lat
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
नष्टः नश् pos=va,g=m,c=1,n=s,f=part
कौरवेयेषु कौरवेय pos=n,g=m,c=7,n=p
पूर्वो पूर्व pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s