Original

मृष्यन्ते कुरवश्चेमे मन्ये कालस्य पर्ययम् ।स्नुषां दुहितरं चैव क्लिश्यमानामनर्हतीम् ॥ ७ ॥

Segmented

मृष्यन्ते कुरवः च इमे मन्ये कालस्य पर्ययम् स्नुषाम् दुहितरम् च एव क्लिश्यमानाम् अन् अर्ह्

Analysis

Word Lemma Parse
मृष्यन्ते मृष् pos=v,p=3,n=p,l=lat
कुरवः कुरु pos=n,g=m,c=1,n=p
pos=i
इमे इदम् pos=n,g=m,c=1,n=p
मन्ये मन् pos=v,p=1,n=s,l=lat
कालस्य काल pos=n,g=m,c=6,n=s
पर्ययम् पर्यय pos=n,g=m,c=2,n=s
स्नुषाम् स्नुषा pos=n,g=f,c=2,n=s
दुहितरम् दुहितृ pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
क्लिश्यमानाम् क्लिश् pos=va,g=f,c=2,n=s,f=part
अन् अन् pos=i
अर्ह् अर्ह् pos=va,g=f,c=2,n=s,f=part