Original

यां न मृष्यन्ति वातेन स्पृश्यमानां पुरा गृहे ।स्पृश्यमानां सहन्तेऽद्य पाण्डवास्तां दुरात्मना ॥ ६ ॥

Segmented

याम् न मृष्यन्ति वातेन स्पृश्यमानाम् पुरा गृहे स्पृश्यमानाम् सहन्ते ऽद्य पाण्डवाः ताम् दुरात्मना

Analysis

Word Lemma Parse
याम् यद् pos=n,g=f,c=2,n=s
pos=i
मृष्यन्ति मृष् pos=v,p=3,n=p,l=lat
वातेन वात pos=n,g=m,c=3,n=s
स्पृश्यमानाम् स्पृश् pos=va,g=f,c=2,n=s,f=part
पुरा पुरा pos=i
गृहे गृह pos=n,g=n,c=7,n=s
स्पृश्यमानाम् स्पृश् pos=va,g=f,c=2,n=s,f=part
सहन्ते सह् pos=v,p=3,n=p,l=lat
ऽद्य अद्य pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
ताम् तद् pos=n,g=f,c=2,n=s
दुरात्मना दुरात्मन् pos=a,g=m,c=3,n=s