Original

यां न वायुर्न चादित्यो दृष्टवन्तौ पुरा गृहे ।साहमद्य सभामध्ये दृश्यामि कुरुसंसदि ॥ ५ ॥

Segmented

याम् न वायुः न च आदित्यः दृष्टवन्तौ पुरा गृहे सा अहम् अद्य सभ-मध्ये दृश्यामि कुरु-संसदि

Analysis

Word Lemma Parse
याम् यद् pos=n,g=f,c=2,n=s
pos=i
वायुः वायु pos=n,g=m,c=1,n=s
pos=i
pos=i
आदित्यः आदित्य pos=n,g=m,c=1,n=s
दृष्टवन्तौ दृश् pos=va,g=m,c=1,n=d,f=part
पुरा पुरा pos=i
गृहे गृह pos=n,g=n,c=7,n=s
सा तद् pos=n,g=f,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
अद्य अद्य pos=i
सभ सभा pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
दृश्यामि दृश् pos=v,p=1,n=s,l=lat
कुरु कुरु pos=n,comp=y
संसदि संसद् pos=n,g=f,c=7,n=s