Original

द्रौपद्युवाच ।स्वयंवरे यास्मि नृपैर्दृष्टा रङ्गे समागतैः ।न दृष्टपूर्वा चान्यत्र साहमद्य सभां गता ॥ ४ ॥

Segmented

द्रौपदी उवाच स्वयंवरे या अस्मि नृपैः दृष्टा रङ्गे समागतैः न दृष्ट-पूर्वा च अन्यत्र सा अहम् अद्य सभाम् गता

Analysis

Word Lemma Parse
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
स्वयंवरे स्वयंवर pos=n,g=m,c=7,n=s
या यद् pos=n,g=f,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
नृपैः नृप pos=n,g=m,c=3,n=p
दृष्टा दृश् pos=va,g=f,c=1,n=s,f=part
रङ्गे रङ्ग pos=n,g=m,c=7,n=s
समागतैः समागम् pos=va,g=m,c=3,n=p,f=part
pos=i
दृष्ट दृश् pos=va,comp=y,f=part
पूर्वा पूर्व pos=n,g=f,c=1,n=s
pos=i
अन्यत्र अन्यत्र pos=i
सा तद् pos=n,g=f,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
अद्य अद्य pos=i
सभाम् सभा pos=n,g=f,c=2,n=s
गता गम् pos=va,g=f,c=1,n=s,f=part