Original

तमुवाच तदा भीष्मो द्रोणो विदुर एव च ।क्षम्यतामेवमित्येवं सर्वं संभवति त्वयि ॥ ३८ ॥

Segmented

तम् उवाच तदा भीष्मो द्रोणो विदुर एव च क्षम्यताम् एवम् इति एवम् सर्वम् सम्भवति त्वयि

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
भीष्मो भीष्म pos=n,g=m,c=1,n=s
द्रोणो द्रोण pos=n,g=m,c=1,n=s
विदुर विदुर pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
क्षम्यताम् क्षम् pos=v,p=3,n=s,l=lot
एवम् एवम् pos=i
इति इति pos=i
एवम् एवम् pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
सम्भवति सम्भू pos=v,p=3,n=s,l=lat
त्वयि त्वद् pos=n,g=,c=7,n=s