Original

धर्मराजनिसृष्टस्तु सिंहः क्षुद्रमृगानिव ।धार्तराष्ट्रानिमान्पापान्निष्पिषेयं तलासिभिः ॥ ३७ ॥

Segmented

धर्मराज-निसृष्टः तु सिंहः क्षुद्र-मृगान् इव धार्तराष्ट्रान् इमान् पापान् निष्पिषेयम् तल-असि

Analysis

Word Lemma Parse
धर्मराज धर्मराज pos=n,comp=y
निसृष्टः निसृज् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
सिंहः सिंह pos=n,g=m,c=1,n=s
क्षुद्र क्षुद्र pos=a,comp=y
मृगान् मृग pos=n,g=m,c=2,n=p
इव इव pos=i
धार्तराष्ट्रान् धार्तराष्ट्र pos=n,g=m,c=2,n=p
इमान् इदम् pos=n,g=m,c=2,n=p
पापान् पाप pos=a,g=m,c=2,n=p
निष्पिषेयम् निष्पिष् pos=v,p=1,n=s,l=vidhilin
तल तल pos=n,comp=y
असि असि pos=n,g=m,c=3,n=p