Original

पश्यध्वमायतौ वृत्तौ भुजौ मे परिघाविव ।नैतयोरन्तरं प्राप्य मुच्येतापि शतक्रतुः ॥ ३५ ॥

Segmented

पश्यध्वम् आयतौ वृत्तौ भुजौ मे परिघौ इव न एतयोः अन्तरम् प्राप्य मुच्येत अपि शतक्रतुः

Analysis

Word Lemma Parse
पश्यध्वम् पश् pos=v,p=2,n=p,l=lot
आयतौ आयम् pos=va,g=m,c=2,n=d,f=part
वृत्तौ वृत्त pos=a,g=m,c=2,n=d
भुजौ भुज pos=n,g=m,c=2,n=d
मे मद् pos=n,g=,c=6,n=s
परिघौ परिघ pos=n,g=m,c=2,n=d
इव इव pos=i
pos=i
एतयोः एतद् pos=n,g=m,c=6,n=d
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
मुच्येत मुच् pos=v,p=3,n=s,l=vidhilin
अपि अपि pos=i
शतक्रतुः शतक्रतु pos=n,g=m,c=1,n=s