Original

ईशो नः पुण्यतपसां प्राणानामपि चेश्वरः ।मन्यते जितमात्मानं यद्येष विजिता वयम् ॥ ३३ ॥

Segmented

ईशो नः पुण्य-तपस् प्राणानाम् अपि च ईश्वरः मन्यते जितम् आत्मानम् यदि एष विजिता वयम्

Analysis

Word Lemma Parse
ईशो ईश pos=n,g=m,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
पुण्य पुण्य pos=a,comp=y
तपस् तपस् pos=n,g=m,c=6,n=p
प्राणानाम् प्राण pos=n,g=m,c=6,n=p
अपि अपि pos=i
pos=i
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
मन्यते मन् pos=v,p=3,n=s,l=lat
जितम् जि pos=va,g=m,c=2,n=s,f=part
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
यदि यदि pos=i
एष एतद् pos=n,g=m,c=1,n=s
विजिता विजि pos=va,g=m,c=1,n=p,f=part
वयम् मद् pos=n,g=,c=1,n=p