Original

यद्येष गुरुरस्माकं धर्मराजो युधिष्ठिरः ।न प्रभुः स्यात्कुलस्यास्य न वयं मर्षयेमहि ॥ ३२ ॥

Segmented

यदि एष गुरुः अस्माकम् धर्मराजो युधिष्ठिरः न प्रभुः स्यात् कुलस्य अस्य न वयम् मर्षयेमहि

Analysis

Word Lemma Parse
यदि यदि pos=i
एष एतद् pos=n,g=m,c=1,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
अस्माकम् मद् pos=n,g=,c=6,n=p
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
pos=i
प्रभुः प्रभु pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
कुलस्य कुल pos=n,g=n,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
pos=i
वयम् मद् pos=n,g=,c=1,n=p
मर्षयेमहि मर्षय् pos=v,p=1,n=p,l=vidhilin