Original

तस्मिन्नुपरते शब्दे भीमसेनोऽब्रवीदिदम् ।प्रगृह्य विपुलं वृत्तं भुजं चन्दनरूषितम् ॥ ३१ ॥

Segmented

तस्मिन्न् उपरते शब्दे भीमसेनो ऽब्रवीद् इदम् प्रगृह्य विपुलम् वृत्तम् भुजम् चन्दन-रूषितम्

Analysis

Word Lemma Parse
तस्मिन्न् तद् pos=n,g=m,c=7,n=s
उपरते उपरम् pos=va,g=m,c=7,n=s,f=part
शब्दे शब्द pos=n,g=m,c=7,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
इदम् इदम् pos=n,g=n,c=2,n=s
प्रगृह्य प्रग्रह् pos=vi
विपुलम् विपुल pos=a,g=m,c=2,n=s
वृत्तम् वृत्त pos=a,g=m,c=2,n=s
भुजम् भुज pos=n,g=m,c=2,n=s
चन्दन चन्दन pos=n,comp=y
रूषितम् रूषित pos=a,g=m,c=2,n=s