Original

किं नु वक्ष्यति बीभत्सुरजितो युधि पाण्डवः ।भीमसेनो यमौ चेति भृशं कौतूहलान्विताः ॥ ३० ॥

Segmented

किम् नु वक्ष्यति बीभत्सुः अजितो युधि पाण्डवः भीमसेनो यमौ च इति भृशम् कौतूहल-अन्विताः

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
नु नु pos=i
वक्ष्यति वच् pos=v,p=3,n=s,l=lrt
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
अजितो अजित pos=a,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
यमौ यम pos=n,g=m,c=1,n=d
pos=i
इति इति pos=i
भृशम् भृशम् pos=i
कौतूहल कौतूहल pos=n,comp=y
अन्विताः अन्वित pos=a,g=m,c=1,n=p