Original

वैशंपायन उवाच ।सा तेन च समुद्धूता दुःखेन च तपस्विनी ।पतिता विललापेदं सभायामतथोचिता ॥ ३ ॥

Segmented

वैशंपायन उवाच सा तेन च समुद्धूता दुःखेन च तपस्विनी पतिता विललाप इदम् सभायाम् अतथोचिता

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
pos=i
समुद्धूता समुद्धू pos=va,g=f,c=1,n=s,f=part
दुःखेन दुःख pos=n,g=n,c=3,n=s
pos=i
तपस्विनी तपस्विनी pos=n,g=f,c=1,n=s
पतिता पत् pos=va,g=f,c=1,n=s,f=part
विललाप विलप् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
सभायाम् सभा pos=n,g=f,c=7,n=s
अतथोचिता अतथोचित pos=a,g=f,c=1,n=s