Original

युधिष्ठिरं च ते सर्वे समुदैक्षन्त पार्थिवाः ।किं नु वक्ष्यति धर्मज्ञ इति साचीकृताननाः ॥ २९ ॥

Segmented

युधिष्ठिरम् च ते सर्वे समुदैक्षन्त पार्थिवाः किम् नु वक्ष्यति धर्म-ज्ञः इति साचीकृत-आननाः

Analysis

Word Lemma Parse
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
pos=i
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
समुदैक्षन्त समुदीक्ष् pos=v,p=3,n=p,l=lan
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
किम् pos=n,g=n,c=2,n=s
नु नु pos=i
वक्ष्यति वच् pos=v,p=3,n=s,l=lrt
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
इति इति pos=i
साचीकृत साचीकृत pos=a,comp=y
आननाः आनन pos=n,g=m,c=1,n=p