Original

सर्वे हीमे कौरवेयाः सभायां दुःखान्तरे वर्तमानास्तवैव ।न विब्रुवन्त्यार्यसत्त्वा यथावत्पतींश्च ते समवेक्ष्याल्पभाग्यान् ॥ २७ ॥

Segmented

सर्वे हि इमे कौरवेयाः सभायाम् दुःख-अन्तरे वर्तमानाः ते एव न विब्रुवन्ति आर्य-सत्त्वाः यथावत् पतीन् च ते समवेक्ष्य अल्पभाग्यान्

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
हि हि pos=i
इमे इदम् pos=n,g=m,c=1,n=p
कौरवेयाः कौरवेय pos=n,g=m,c=1,n=p
सभायाम् सभा pos=n,g=f,c=7,n=s
दुःख दुःख pos=n,comp=y
अन्तरे अन्तर pos=n,g=n,c=7,n=s
वर्तमानाः वृत् pos=va,g=m,c=1,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s
एव एव pos=i
pos=i
विब्रुवन्ति विब्रू pos=v,p=3,n=p,l=lat
आर्य आर्य pos=a,comp=y
सत्त्वाः सत्त्व pos=n,g=m,c=1,n=p
यथावत् यथावत् pos=i
पतीन् पति pos=n,g=m,c=2,n=p
pos=i
ते त्वद् pos=n,g=,c=6,n=s
समवेक्ष्य समवेक्ष् pos=vi
अल्पभाग्यान् अल्पभाग्य pos=a,g=m,c=2,n=p