Original

अनीश्वरं विब्रुवन्त्वार्यमध्ये युधिष्ठिरं तव पाञ्चालि हेतोः ।कुर्वन्तु सर्वे चानृतं धर्मराजं पाञ्चालि त्वं मोक्ष्यसे दासभावात् ॥ २५ ॥

Segmented

अनीश्वरम् विब्रुवन्तु आर्य-मध्ये युधिष्ठिरम् तव पाञ्चालि हेतोः कुर्वन्तु सर्वे च अनृतम् धर्मराजम् पाञ्चालि त्वम् मोक्ष्यसे दास-भावात्

Analysis

Word Lemma Parse
अनीश्वरम् अनीश्वर pos=a,g=m,c=2,n=s
विब्रुवन्तु विब्रू pos=v,p=3,n=p,l=lot
आर्य आर्य pos=a,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
पाञ्चालि पाञ्चाली pos=n,g=f,c=8,n=s
हेतोः हेतु pos=n,g=m,c=5,n=s
कुर्वन्तु कृ pos=v,p=3,n=p,l=lot
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
अनृतम् अनृत pos=a,g=m,c=2,n=s
धर्मराजम् धर्मराज pos=n,g=m,c=2,n=s
पाञ्चालि पाञ्चाली pos=n,g=f,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
मोक्ष्यसे मुच् pos=v,p=2,n=s,l=lrt
दास दास pos=n,comp=y
भावात् भाव pos=n,g=m,c=5,n=s