Original

तिष्ठत्वयं प्रश्न उदारसत्त्वे भीमेऽर्जुने सहदेवे तथैव ।पत्यौ च ते नकुले याज्ञसेनि वदन्त्वेते वचनं त्वत्प्रसूतम् ॥ २४ ॥

Segmented

तिष्ठतु अयम् प्रश्न उदार-सत्त्वे भीमे ऽर्जुने सहदेवे तथा एव पत्यौ च ते नकुले याज्ञसेनि वदन्तु एते वचनम् त्वद्-प्रसूतम्

Analysis

Word Lemma Parse
तिष्ठतु स्था pos=v,p=3,n=s,l=lot
अयम् इदम् pos=n,g=m,c=1,n=s
प्रश्न प्रश्न pos=n,g=m,c=1,n=s
उदार उदार pos=a,comp=y
सत्त्वे सत्त्व pos=n,g=m,c=7,n=s
भीमे भीम pos=n,g=m,c=7,n=s
ऽर्जुने अर्जुन pos=n,g=m,c=7,n=s
सहदेवे सहदेव pos=n,g=m,c=7,n=s
तथा तथा pos=i
एव एव pos=i
पत्यौ पति pos=n,g=,c=7,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
नकुले नकुल pos=n,g=m,c=7,n=s
याज्ञसेनि याज्ञसेनी pos=n,g=f,c=8,n=s
वदन्तु वद् pos=v,p=3,n=p,l=lot
एते एतद् pos=n,g=m,c=1,n=p
वचनम् वचन pos=n,g=n,c=2,n=s
त्वद् त्वद् pos=n,comp=y
प्रसूतम् प्रसू pos=va,g=n,c=2,n=s,f=part