Original

दृष्ट्वा तु तान्पार्थिवपुत्रपौत्रांस्तूष्णींभूतान्धृतराष्ट्रस्य पुत्रः ।स्मयन्निवेदं वचनं बभाषे पाञ्चालराजस्य सुतां तदानीम् ॥ २३ ॥

Segmented

दृष्ट्वा तु तान् पार्थिव-पुत्र-पौत्रान् तूष्णींभूतान् धृतराष्ट्रस्य पुत्रः स्मयन्न् इव इदम् वचनम् बभाषे पाञ्चाल-राजस्य सुताम् तदानीम्

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
तु तु pos=i
तान् तद् pos=n,g=m,c=2,n=p
पार्थिव पार्थिव pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
पौत्रान् पौत्र pos=n,g=m,c=2,n=p
तूष्णींभूतान् तूष्णींभूत pos=a,g=m,c=2,n=p
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
स्मयन्न् स्मि pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
बभाषे भाष् pos=v,p=3,n=s,l=lit
पाञ्चाल पाञ्चाल pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
सुताम् सुता pos=n,g=f,c=2,n=s
तदानीम् तदानीम् pos=i