Original

वैशंपायन उवाच ।तथा तु दृष्ट्वा बहु तत्तदेवं रोरूयमाणां कुररीमिवार्ताम् ।नोचुर्वचः साध्वथ वाप्यसाधु महीक्षितो धार्तराष्ट्रस्य भीताः ॥ २२ ॥

Segmented

वैशंपायन उवाच तथा तु दृष्ट्वा बहु तत् तद् एवम् रोरूयमाणाम् कुररीम् इव आर्ताम् न ऊचुः वचः साधु अथ वा अपि असाधु महीक्षितो धार्तराष्ट्रस्य भीताः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
तु तु pos=i
दृष्ट्वा दृश् pos=vi
बहु बहु pos=a,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
एवम् एवम् pos=i
रोरूयमाणाम् रोरूय् pos=va,g=f,c=2,n=s,f=part
कुररीम् कुररी pos=n,g=f,c=2,n=s
इव इव pos=i
आर्ताम् आर्त pos=a,g=f,c=2,n=s
pos=i
ऊचुः वच् pos=v,p=3,n=p,l=lit
वचः वचस् pos=n,g=n,c=2,n=s
साधु साधु pos=a,g=n,c=2,n=s
अथ अथ pos=i
वा वा pos=i
अपि अपि pos=i
असाधु असाधु pos=a,g=n,c=2,n=s
महीक्षितो महीक्षित् pos=n,g=m,c=1,n=p
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
भीताः भी pos=va,g=m,c=1,n=p,f=part