Original

युधिष्ठिरस्तु प्रश्नेऽस्मिन्प्रमाणमिति मे मतिः ।अजितां वा जितां वापि स्वयं व्याहर्तुमर्हति ॥ २१ ॥

Segmented

युधिष्ठिरः तु प्रश्ने ऽस्मिन् प्रमाणम् इति मे मतिः अजिताम् वा जिताम् वा अपि स्वयम् व्याहर्तुम् अर्हति

Analysis

Word Lemma Parse
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
तु तु pos=i
प्रश्ने प्रश्न pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
प्रमाणम् प्रमाण pos=n,g=n,c=1,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s
अजिताम् अजित pos=a,g=f,c=2,n=s
वा वा pos=i
जिताम् जि pos=va,g=f,c=2,n=s,f=part
वा वा pos=i
अपि अपि pos=i
स्वयम् स्वयम् pos=i
व्याहर्तुम् व्याहृ pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat