Original

एते द्रोणादयश्चैव वृद्धा धर्मविदो जनाः ।शून्यैः शरीरैस्तिष्ठन्ति गतासव इवानताः ॥ २० ॥

Segmented

एते द्रोण-आदयः च एव वृद्धा धर्म-विदः जनाः शून्यैः शरीरैः तिष्ठन्ति गतासव इव आनताः

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
द्रोण द्रोण pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
वृद्धा वृद्ध pos=a,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
शून्यैः शून्य pos=a,g=n,c=3,n=p
शरीरैः शरीर pos=n,g=n,c=3,n=p
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
गतासव गतासु pos=a,g=m,c=1,n=p
इव इव pos=i
आनताः आनम् pos=va,g=m,c=1,n=p,f=part