Original

अभिवादं करोम्येषां गुरूणां कुरुसंसदि ।न मे स्यादपराधोऽयं यदिदं न कृतं मया ॥ २ ॥

Segmented

अभिवादम् करोमि एषाम् गुरूणाम् कुरु-संसदि न मे स्याद् अपराधो ऽयम् यद् इदम् न कृतम् मया

Analysis

Word Lemma Parse
अभिवादम् अभिवाद pos=n,g=m,c=2,n=s
करोमि कृ pos=v,p=1,n=s,l=lat
एषाम् इदम् pos=n,g=m,c=6,n=p
गुरूणाम् गुरु pos=n,g=m,c=6,n=p
कुरु कुरु pos=n,comp=y
संसदि संसद् pos=n,g=f,c=7,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अपराधो अपराध pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
यद् यत् pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s