Original

उपपन्नं च पाञ्चालि तवेदं वृत्तमीदृशम् ।यत्कृच्छ्रमपि संप्राप्ता धर्ममेवान्ववेक्षसे ॥ १९ ॥

Segmented

उपपन्नम् च पाञ्चालि ते इदम् वृत्तम् ईदृशम् यत् कृच्छ्रम् अपि सम्प्राप्ता धर्मम् एव अन्ववेक्षसे

Analysis

Word Lemma Parse
उपपन्नम् उपपद् pos=va,g=n,c=1,n=s,f=part
pos=i
पाञ्चालि पाञ्चाली pos=n,g=f,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
वृत्तम् वृत्त pos=n,g=n,c=1,n=s
ईदृशम् ईदृश pos=a,g=n,c=1,n=s
यत् यत् pos=i
कृच्छ्रम् कृच्छ्र pos=n,g=n,c=2,n=s
अपि अपि pos=i
सम्प्राप्ता सम्प्राप् pos=va,g=f,c=1,n=s,f=part
धर्मम् धर्म pos=n,g=m,c=2,n=s
एव एव pos=i
अन्ववेक्षसे अन्ववेक्ष् pos=v,p=2,n=s,l=lat