Original

कुलेषु जाताः कल्याणि व्यसनाभ्याहता भृशम् ।धर्म्यान्मार्गान्न च्यवन्ते यथा नस्त्वं वधूः स्थिता ॥ १८ ॥

Segmented

कुलेषु जाताः कल्याणि व्यसन-अभ्याहताः भृशम् धर्म्यात् मार्गात् न च्यवन्ते यथा नः त्वम् वधूः स्थिता

Analysis

Word Lemma Parse
कुलेषु कुल pos=n,g=n,c=7,n=p
जाताः जन् pos=va,g=m,c=1,n=p,f=part
कल्याणि कल्याण pos=a,g=f,c=8,n=s
व्यसन व्यसन pos=n,comp=y
अभ्याहताः अभ्याहन् pos=va,g=m,c=1,n=p,f=part
भृशम् भृशम् pos=i
धर्म्यात् धर्म्य pos=a,g=m,c=5,n=s
मार्गात् मार्ग pos=n,g=m,c=5,n=s
pos=i
च्यवन्ते च्यु pos=v,p=3,n=p,l=lat
यथा यथा pos=i
नः मद् pos=n,g=,c=6,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
वधूः वधू pos=n,g=f,c=1,n=s
स्थिता स्था pos=va,g=f,c=1,n=s,f=part