Original

नूनमन्तः कुलस्यास्य भविता नचिरादिव ।तथा हि कुरवः सर्वे लोभमोहपरायणाः ॥ १७ ॥

Segmented

नूनम् अन्तः कुलस्य अस्य भविता नचिराद् इव तथा हि कुरवः सर्वे लोभ-मोह-परायणाः

Analysis

Word Lemma Parse
नूनम् नूनम् pos=i
अन्तः अन्तर् pos=i
कुलस्य कुल pos=n,g=n,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
भविता भू pos=v,p=3,n=s,l=lrt
नचिराद् नचिरात् pos=i
इव इव pos=i
तथा तथा pos=i
हि हि pos=i
कुरवः कुरु pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
लोभ लोभ pos=n,comp=y
मोह मोह pos=n,comp=y
परायणाः परायण pos=n,g=m,c=1,n=p