Original

न विवेक्तुं च ते प्रश्नमेतं शक्नोमि निश्चयात् ।सूक्ष्मत्वाद्गहनत्वाच्च कार्यस्यास्य च गौरवात् ॥ १६ ॥

Segmented

न विवेक्तुम् च ते प्रश्नम् एतम् शक्नोमि निश्चयात् सूक्ष्म-त्वात् गहन-त्वात् च कार्यस्य अस्य च गौरवात्

Analysis

Word Lemma Parse
pos=i
विवेक्तुम् विविच् pos=vi
pos=i
ते त्वद् pos=n,g=,c=6,n=s
प्रश्नम् प्रश्न pos=n,g=m,c=2,n=s
एतम् एतद् pos=n,g=m,c=2,n=s
शक्नोमि शक् pos=v,p=1,n=s,l=lat
निश्चयात् निश्चय pos=n,g=m,c=5,n=s
सूक्ष्म सूक्ष्म pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
गहन गहन pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
pos=i
कार्यस्य कार्य pos=n,g=n,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
pos=i
गौरवात् गौरव pos=n,g=n,c=5,n=s