Original

बलवांस्तु यथा धर्मं लोके पश्यति पूरुषः ।स धर्मो धर्मवेलायां भवत्यभिहितः परैः ॥ १५ ॥

Segmented

बलवान् तु यथा धर्मम् लोके पश्यति पूरुषः स धर्मो धर्म-वेलायाम् भवति अभिहितः परैः

Analysis

Word Lemma Parse
बलवान् बलवत् pos=a,g=m,c=1,n=s
तु तु pos=i
यथा यथा pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
लोके लोक pos=n,g=m,c=7,n=s
पश्यति पश् pos=v,p=3,n=s,l=lat
पूरुषः पूरुष pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
वेलायाम् वेला pos=n,g=f,c=7,n=s
भवति भू pos=v,p=3,n=s,l=lat
अभिहितः अभिधा pos=va,g=m,c=1,n=s,f=part
परैः पर pos=n,g=m,c=3,n=p