Original

भीष्म उवाच ।उक्तवानस्मि कल्याणि धर्मस्य तु परां गतिम् ।लोके न शक्यते गन्तुमपि विप्रैर्महात्मभिः ॥ १४ ॥

Segmented

भीष्म उवाच उक्तवान् अस्मि कल्याणि धर्मस्य तु पराम् गतिम् लोके न शक्यते गन्तुम् अपि विप्रैः महात्मभिः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
कल्याणि कल्याण pos=a,g=f,c=8,n=s
धर्मस्य धर्म pos=n,g=m,c=6,n=s
तु तु pos=i
पराम् पर pos=n,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
लोके लोक pos=n,g=m,c=7,n=s
pos=i
शक्यते शक् pos=v,p=3,n=s,l=lat
गन्तुम् गम् pos=vi
अपि अपि pos=i
विप्रैः विप्र pos=n,g=m,c=3,n=p
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p