Original

जितां वाप्यजितां वापि मन्यध्वं वा यथा नृपाः ।तथा प्रत्युक्तमिच्छामि तत्करिष्यामि कौरवाः ॥ १३ ॥

Segmented

जिताम् वा अपि अजिताम् वा अपि मन्यध्वम् वा यथा नृपाः तथा प्रत्युक्तम् इच्छामि तत् करिष्यामि कौरवाः

Analysis

Word Lemma Parse
जिताम् जि pos=va,g=f,c=2,n=s,f=part
वा वा pos=i
अपि अपि pos=i
अजिताम् अजित pos=a,g=f,c=2,n=s
वा वा pos=i
अपि अपि pos=i
मन्यध्वम् मन् pos=v,p=2,n=p,l=lot
वा वा pos=i
यथा यथा pos=i
नृपाः नृप pos=n,g=m,c=8,n=p
तथा तथा pos=i
प्रत्युक्तम् प्रत्युक्त pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
कौरवाः कौरव pos=n,g=m,c=8,n=p