Original

अयं हि मां दृढं क्षुद्रः कौरवाणां यशोहरः ।क्लिश्नाति नाहं तत्सोढुं चिरं शक्ष्यामि कौरवाः ॥ १२ ॥

Segmented

अयम् हि माम् दृढम् क्षुद्रः कौरवाणाम् यशः-हरः क्लिश्नाति न अहम् तत् सोढुम् चिरम् शक्ष्यामि कौरवाः

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
हि हि pos=i
माम् मद् pos=n,g=,c=2,n=s
दृढम् दृढम् pos=i
क्षुद्रः क्षुद्र pos=a,g=m,c=1,n=s
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p
यशः यशस् pos=n,comp=y
हरः हर pos=a,g=m,c=1,n=s
क्लिश्नाति क्लिश् pos=v,p=3,n=s,l=lat
pos=i
अहम् मद् pos=n,g=,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
सोढुम् सह् pos=vi
चिरम् चिरम् pos=i
शक्ष्यामि शक् pos=v,p=1,n=s,l=lrt
कौरवाः कौरव pos=n,g=m,c=8,n=p