Original

द्रौपद्युवाच ।पुरस्तात्करणीयं मे न कृतं कार्यमुत्तरम् ।विह्वलास्मि कृतानेन कर्षता बलिना बलात् ॥ १ ॥

Segmented

द्रौपदी उवाच पुरस्तात् करणीयम् मे न कृतम् कार्यम् उत्तरम् विह्वला अस्मि कृता अनेन कर्षता बलिना बलात्

Analysis

Word Lemma Parse
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पुरस्तात् पुरस्तात् pos=i
करणीयम् कृ pos=va,g=n,c=1,n=s,f=krtya
मे मद् pos=n,g=,c=6,n=s
pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
उत्तरम् उत्तर pos=a,g=n,c=1,n=s
विह्वला विह्वल pos=a,g=f,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
कृता कृ pos=va,g=f,c=1,n=s,f=part
अनेन इदम् pos=n,g=m,c=3,n=s
कर्षता कृष् pos=va,g=m,c=3,n=s,f=part
बलिना बलिन् pos=a,g=m,c=3,n=s
बलात् बल pos=n,g=n,c=5,n=s