Original

युधिष्ठिरस्तु निश्चेष्टो गतसत्त्व इवाभवत् ।न तं सूतं प्रत्युवाच वचनं साध्वसाधु वा ॥ ९ ॥

Segmented

युधिष्ठिरः तु निश्चेष्टो गत-सत्त्वः इव अभवत् न तम् सूतम् प्रत्युवाच वचनम् साधु असाधु वा

Analysis

Word Lemma Parse
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
तु तु pos=i
निश्चेष्टो निश्चेष्ट pos=a,g=m,c=1,n=s
गत गम् pos=va,comp=y,f=part
सत्त्वः सत्त्व pos=n,g=m,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
pos=i
तम् तद् pos=n,g=m,c=2,n=s
सूतम् सूत pos=n,g=m,c=2,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
वचनम् वचन pos=n,g=n,c=2,n=s
साधु साधु pos=a,g=n,c=2,n=s
असाधु असाधु pos=a,g=n,c=2,n=s
वा वा pos=i