Original

वैशंपायन उवाच ।सभां गत्वा स चोवाच द्रौपद्यास्तद्वचस्तदा ।कस्येशो नः पराजैषीरिति त्वामाह द्रौपदी ।किं नु पूर्वं पराजैषीरात्मानमथ वापि माम् ॥ ८ ॥

Segmented

वैशंपायन उवाच सभाम् गत्वा स च उवाच द्रौपद्याः तत् वचः तदा कस्य ईशः नः पराजैषीः इति त्वाम् आह द्रौपदी किम् नु पूर्वम् पराजैषीः आत्मानम् अथ वा अपि माम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सभाम् सभा pos=n,g=f,c=2,n=s
गत्वा गम् pos=vi
तद् pos=n,g=m,c=1,n=s
pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
द्रौपद्याः द्रौपदी pos=n,g=f,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
तदा तदा pos=i
कस्य pos=n,g=m,c=6,n=s
ईशः ईश pos=n,g=m,c=1,n=s
नः मद् pos=n,g=,c=2,n=p
पराजैषीः पराजि pos=v,p=2,n=s,l=lun
इति इति pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
किम् किम् pos=i
नु नु pos=i
पूर्वम् पूर्वम् pos=i
पराजैषीः पराजि pos=v,p=2,n=s,l=lun
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अथ अथ pos=i
वा वा pos=i
अपि अपि pos=i
माम् मद् pos=n,g=,c=2,n=s