Original

प्रातिकाम्युवाच ।यदा नाभूत्कैतवमन्यदस्य तदादेवीत्पाण्डवोऽजातशत्रुः ।न्यस्ताः पूर्वं भ्रातरस्तेन राज्ञा स्वयं चात्मा त्वमथो राजपुत्रि ॥ ६ ॥

Segmented

प्रातिकामी उवाच यदा न अभूत् कैतवम् अन्यद् अस्य तदादेवीत् पाण्डवो न्यस्ताः पूर्वम् भ्रातरः तेन राज्ञा स्वयम् च आत्मा त्वम् अथो राज-पुत्रि

Analysis

Word Lemma Parse
प्रातिकामी प्रातिकामिन् pos=a,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यदा यदा pos=i
pos=i
अभूत् भू pos=v,p=3,n=s,l=lun
कैतवम् कैतव pos=n,g=n,c=1,n=s
अन्यद् अन्य pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
तदादेवीत् पाण्डव pos=n,g=m,c=1,n=s
पाण्डवो अजातशत्रु pos=n,g=m,c=1,n=s
न्यस्ताः न्यस् pos=va,g=m,c=1,n=p,f=part
पूर्वम् पूर्वम् pos=i
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
तेन तद् pos=n,g=m,c=3,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
स्वयम् स्वयम् pos=i
pos=i
आत्मा आत्मन् pos=n,g=m,c=1,n=s
त्वम् त्व pos=n,g=n,c=1,n=s
अथो अथो pos=i
राज राजन् pos=n,comp=y
पुत्रि पुत्री pos=n,g=f,c=8,n=s