Original

द्रौपद्युवाच ।कथं त्वेवं वदसि प्रातिकामिन्को वै दीव्येद्भार्यया राजपुत्रः ।मूढो राजा द्यूतमदेन मत्त आहो नान्यत्कैतवमस्य किंचित् ॥ ५ ॥

Segmented

द्रौपदी उवाच कथम् तु एवम् वदसि प्रातिकामिन् को वै दीव्येद् भार्यया राज-पुत्रः मूढो राजा द्यूत-मदेन मत्त आहो न अन्यत् कैतवम् अस्य किंचित्

Analysis

Word Lemma Parse
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
तु तु pos=i
एवम् एवम् pos=i
वदसि वद् pos=v,p=2,n=s,l=lat
प्रातिकामिन् प्रातिकामिन् pos=a,g=m,c=8,n=s
को pos=n,g=m,c=1,n=s
वै वै pos=i
दीव्येद् दीव् pos=v,p=3,n=s,l=vidhilin
भार्यया भार्या pos=n,g=f,c=3,n=s
राज राजन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
मूढो मुह् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
द्यूत द्यूत pos=n,comp=y
मदेन मद pos=n,g=m,c=3,n=s
मत्त मद् pos=va,g=m,c=1,n=s,f=part
आहो आहो pos=i
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
कैतवम् कैतव pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
किंचित् कश्चित् pos=n,g=n,c=1,n=s