Original

तां कृष्यमाणां च रजस्वलां च स्रस्तोत्तरीयामतदर्हमाणाम् ।वृकोदरः प्रेक्ष्य युधिष्ठिरं च चकार कोपं परमार्तरूपः ॥ ४७ ॥

Segmented

ताम् कृष्यमाणाम् च रजस्वलाम् च स्रस्त-उत्तरीयाम् अ तद्-अर्ह् वृकोदरः प्रेक्ष्य युधिष्ठिरम् च चकार कोपम् परम-आर्त-रूपः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
कृष्यमाणाम् कृष् pos=va,g=f,c=2,n=s,f=part
pos=i
रजस्वलाम् रजस्वला pos=n,g=f,c=2,n=s
pos=i
स्रस्त स्रंस् pos=va,comp=y,f=part
उत्तरीयाम् उत्तरीय pos=n,g=f,c=2,n=s
pos=i
तद् तद् pos=n,comp=y
अर्ह् अर्ह् pos=va,g=f,c=2,n=s,f=part
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
pos=i
चकार कृ pos=v,p=3,n=s,l=lit
कोपम् कोप pos=n,g=m,c=2,n=s
परम परम pos=a,comp=y
आर्त आर्त pos=a,comp=y
रूपः रूप pos=n,g=m,c=1,n=s