Original

वैशंपायन उवाच ।तथा ब्रुवन्तीं करुणं रुदन्तीमवेक्षमाणामसकृत्पतींस्तान् ।दुःशासनः परुषाण्यप्रियाणि वाक्यान्युवाचामधुराणि चैव ॥ ४६ ॥

Segmented

वैशंपायन उवाच तथा ब्रुवन्तीम् करुणम् रुदन्तीम् अवेक्षमाणाम् असकृत् पतीन् तान् दुःशासनः परुषानि अप्रियाणि वाक्यानि उवाच अमधुरानि च एव

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
ब्रुवन्तीम् ब्रू pos=va,g=f,c=2,n=s,f=part
करुणम् करुण pos=a,g=n,c=2,n=s
रुदन्तीम् रुद् pos=va,g=f,c=2,n=s,f=part
अवेक्षमाणाम् अवेक्ष् pos=va,g=f,c=2,n=s,f=part
असकृत् असकृत् pos=i
पतीन् पति pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
परुषानि परुष pos=a,g=n,c=2,n=p
अप्रियाणि अप्रिय pos=a,g=n,c=2,n=p
वाक्यानि वाक्य pos=n,g=n,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
अमधुरानि अमधुर pos=a,g=n,c=2,n=p
pos=i
एव एव pos=i