Original

तिष्ठन्ति चेमे कुरवः सभायामीशाः सुतानां च तथा स्नुषाणाम् ।समीक्ष्य सर्वे मम चापि वाक्यं विब्रूत मे प्रश्नमिमं यथावत् ॥ ४५ ॥

Segmented

तिष्ठन्ति च इमे कुरवः सभायाम् ईशाः सुतानाम् च तथा स्नुषाणाम् समीक्ष्य सर्वे मम च अपि वाक्यम् विब्रूत मे प्रश्नम् इमम् यथावत्

Analysis

Word Lemma Parse
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
pos=i
इमे इदम् pos=n,g=m,c=1,n=p
कुरवः कुरु pos=n,g=m,c=1,n=p
सभायाम् सभा pos=n,g=f,c=7,n=s
ईशाः ईश pos=n,g=m,c=1,n=p
सुतानाम् सुत pos=n,g=m,c=6,n=p
pos=i
तथा तथा pos=i
स्नुषाणाम् स्नुषा pos=n,g=f,c=6,n=p
समीक्ष्य समीक्ष् pos=vi
सर्वे सर्व pos=n,g=m,c=1,n=p
मम मद् pos=n,g=,c=6,n=s
pos=i
अपि अपि pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
विब्रूत विब्रू pos=v,p=2,n=p,l=lot
मे मद् pos=n,g=,c=6,n=s
प्रश्नम् प्रश्न pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
यथावत् यथावत् pos=i