Original

स शुद्धभावो निकृतिप्रवृत्तिमबुध्यमानः कुरुपाण्डवाग्र्यः ।संभूय सर्वैश्च जितोऽपि यस्मात्पश्चाच्च यत्कैतवमभ्युपेतः ॥ ४४ ॥

Segmented

स शुद्ध-भावः निकृति-प्रवृत्तिम् अ बुध्यमानः कुरु-पाण्डव-अग्र्यः सम्भूय सर्वैः च जितो ऽपि यस्मात् पश्चात् च यत् कैतवम् अभ्युपेतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शुद्ध शुध् pos=va,comp=y,f=part
भावः भाव pos=n,g=m,c=1,n=s
निकृति निकृति pos=n,comp=y
प्रवृत्तिम् प्रवृत्ति pos=n,g=f,c=2,n=s
pos=i
बुध्यमानः बुध् pos=va,g=m,c=1,n=s,f=part
कुरु कुरु pos=n,comp=y
पाण्डव पाण्डव pos=n,comp=y
अग्र्यः अग्र्य pos=a,g=m,c=1,n=s
सम्भूय सम्भू pos=vi
सर्वैः सर्व pos=n,g=m,c=3,n=p
pos=i
जितो जि pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
यस्मात् यस्मात् pos=i
पश्चात् पश्चात् pos=i
pos=i
यत् यत् pos=i
कैतवम् कैतव pos=n,g=n,c=2,n=s
अभ्युपेतः अभ्युपे pos=va,g=m,c=1,n=s,f=part