Original

द्रौपद्युवाच ।आहूय राजा कुशलैः सभायां दुष्टात्मभिर्नैकृतिकैरनार्यैः ।द्यूतप्रियैर्नातिकृतप्रयत्नः कस्मादयं नाम निसृष्टकामः ॥ ४३ ॥

Segmented

द्रौपदी उवाच आहूय राजा कुशलैः सभायाम् दुष्ट-आत्मभिः नैकृतिकैः अनार्यैः द्यूत-प्रियैः न अति कृत-प्रयत्नः कस्माद् अयम् नाम निसृष्ट-कामः

Analysis

Word Lemma Parse
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आहूय आह्वा pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
कुशलैः कुशल pos=a,g=m,c=3,n=p
सभायाम् सभा pos=n,g=f,c=7,n=s
दुष्ट दुष् pos=va,comp=y,f=part
आत्मभिः आत्मन् pos=n,g=m,c=3,n=p
नैकृतिकैः नैकृतिक pos=a,g=m,c=3,n=p
अनार्यैः अनार्य pos=a,g=m,c=3,n=p
द्यूत द्यूत pos=n,comp=y
प्रियैः प्रिय pos=a,g=m,c=3,n=p
pos=i
अति अति pos=i
कृत कृ pos=va,comp=y,f=part
प्रयत्नः प्रयत्न pos=n,g=m,c=1,n=s
कस्माद् कस्मात् pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
नाम नाम pos=i
निसृष्ट निसृज् pos=va,comp=y,f=part
कामः काम pos=n,g=m,c=1,n=s