Original

द्यूतेऽद्वितीयः शकुनिर्नरेषु कुन्तीसुतस्तेन निसृष्टकामः ।न मन्यते तां निकृतिं महात्मा तस्मान्न ते प्रश्नमिमं ब्रवीमि ॥ ४२ ॥

Segmented

द्यूते ऽद्वितीयः शकुनिः नरेषु कुन्ती-सुतः तेन निसृष्ट-कामः न मन्यते ताम् निकृतिम् महात्मा तस्मात् न ते प्रश्नम् इमम् ब्रवीमि

Analysis

Word Lemma Parse
द्यूते द्यूत pos=n,g=n,c=7,n=s
ऽद्वितीयः अद्वितीय pos=a,g=m,c=1,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
नरेषु नर pos=n,g=m,c=7,n=p
कुन्ती कुन्ती pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
निसृष्ट निसृज् pos=va,comp=y,f=part
कामः काम pos=n,g=m,c=1,n=s
pos=i
मन्यते मन् pos=v,p=3,n=s,l=lat
ताम् तद् pos=n,g=f,c=2,n=s
निकृतिम् निकृति pos=n,g=f,c=2,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
तस्मात् तस्मात् pos=i
pos=i
ते त्वद् pos=n,g=,c=6,n=s
प्रश्नम् प्रश्न pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat