Original

त्यजेत सर्वां पृथिवीं समृद्धां युधिष्ठिरः सत्यमथो न जह्यात् ।उक्तं जितोऽस्मीति च पाण्डवेन तस्मान्न शक्नोमि विवेक्तुमेतत् ॥ ४१ ॥

Segmented

त्यजेत सर्वाम् पृथिवीम् समृद्धाम् युधिष्ठिरः सत्यम् अथो न जह्यात् उक्तम् जितो अस्मि इति च पाण्डवेन तस्मात् न शक्नोमि विवेक्तुम् एतत्

Analysis

Word Lemma Parse
त्यजेत त्यज् pos=v,p=3,n=s,l=vidhilin
सर्वाम् सर्व pos=n,g=f,c=2,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
समृद्धाम् समृध् pos=va,g=f,c=2,n=s,f=part
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
अथो अथो pos=i
pos=i
जह्यात् हा pos=v,p=3,n=s,l=vidhilin
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
जितो जि pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
pos=i
पाण्डवेन पाण्डव pos=n,g=m,c=3,n=s
तस्मात् तस्मात् pos=i
pos=i
शक्नोमि शक् pos=v,p=1,n=s,l=lat
विवेक्तुम् विविच् pos=vi
एतत् एतद् pos=n,g=n,c=2,n=s