Original

भीष्म उवाच ।न धर्मसौक्ष्म्यात्सुभगे विवक्तुं शक्नोमि ते प्रश्नमिमं यथावत् ।अस्वो ह्यशक्तः पणितुं परस्वं स्त्रियश्च भर्तुर्वशतां समीक्ष्य ॥ ४० ॥

Segmented

भीष्म उवाच न धर्म-सौक्ष्म्यात् सुभगे विवक्तुम् शक्नोमि ते प्रश्नम् इमम् यथावत् अस्वो हि अशक्तः पणितुम् पर-स्वम् स्त्रियः च भर्तुः वश-ताम् समीक्ष्य

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
धर्म धर्म pos=n,comp=y
सौक्ष्म्यात् सौक्ष्म्य pos=n,g=n,c=5,n=s
सुभगे सुभग pos=a,g=f,c=8,n=s
विवक्तुम् विवच् pos=vi
शक्नोमि शक् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
प्रश्नम् प्रश्न pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
यथावत् यथावत् pos=i
अस्वो अस्व pos=a,g=m,c=1,n=s
हि हि pos=i
अशक्तः अशक्त pos=a,g=m,c=1,n=s
पणितुम् पण् pos=vi
पर पर pos=n,comp=y
स्वम् स्व pos=n,g=n,c=2,n=s
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
pos=i
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
वश वश pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
समीक्ष्य समीक्ष् pos=vi