Original

प्रातिकाम्युवाच ।युधिष्ठिरे द्यूतमदेन मत्ते दुर्योधनो द्रौपदि त्वामजैषीत् ।सा प्रपद्य त्वं धृतराष्ट्रस्य वेश्म नयामि त्वां कर्मणे याज्ञसेनि ॥ ४ ॥

Segmented

प्रातिकामी उवाच युधिष्ठिरे द्यूत-मदेन मत्ते दुर्योधनो द्रौपदि त्वाम् अजैषीत् सा प्रपद्य त्वम् धृतराष्ट्रस्य वेश्म नयामि त्वाम् कर्मणे याज्ञसेनि

Analysis

Word Lemma Parse
प्रातिकामी प्रातिकामिन् pos=a,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
युधिष्ठिरे युधिष्ठिर pos=n,g=m,c=7,n=s
द्यूत द्यूत pos=n,comp=y
मदेन मद pos=n,g=m,c=3,n=s
मत्ते मद् pos=va,g=m,c=7,n=s,f=part
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
द्रौपदि द्रौपदी pos=n,g=f,c=8,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
अजैषीत् जि pos=v,p=3,n=s,l=lun
सा तद् pos=n,g=f,c=1,n=s
प्रपद्य प्रपद् pos=vi
त्वम् त्वद् pos=n,g=,c=1,n=s
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
वेश्म वेश्मन् pos=n,g=n,c=2,n=s
नयामि नी pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
कर्मणे कर्मन् pos=n,g=n,c=4,n=s
याज्ञसेनि याज्ञसेनी pos=n,g=f,c=8,n=s