Original

कर्णस्तु तद्वाक्यमतीव हृष्टः संपूजयामास हसन्सशब्दम् ।गान्धारराजः सुबलस्य पुत्रस्तथैव दुःशासनमभ्यनन्दत् ॥ ३८ ॥

Segmented

कर्णः तु तद् वाक्यम् अतीव हृष्टः संपूजयामास हसन् स शब्दम् गान्धार-राजः सुबलस्य पुत्रस् तथा एव दुःशासनम् अभ्यनन्दत्

Analysis

Word Lemma Parse
कर्णः कर्ण pos=n,g=m,c=1,n=s
तु तु pos=i
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अतीव अतीव pos=i
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
संपूजयामास सम्पूजय् pos=v,p=3,n=s,l=lit
हसन् हस् pos=va,g=m,c=1,n=s,f=part
pos=i
शब्दम् शब्द pos=n,g=n,c=2,n=s
गान्धार गान्धार pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
सुबलस्य सुबल pos=n,g=m,c=6,n=s
पुत्रस् पुत्र pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
दुःशासनम् दुःशासन pos=n,g=m,c=2,n=s
अभ्यनन्दत् अभिनन्द् pos=v,p=3,n=s,l=lan